Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 111
तक्षन रथं सुव्र्तं विदम्नापसस्तक्षन हरी इन्द्रवाहा वर्षण्वसू | 
तक्षन पित्र्भ्यां रभवो युवद वयस्तक्षन्वत्साय मातरं सचाभुवम || 
आ नो यज्ञाय तक्षत रभुमद वयः करत्वे दक्षाय सुप्रजावतीमिषम | 
यथा कषयाम सर्ववीरया विशा तन नःशर्धाय धासथा सविन्द्रियम || 
आ तक्षत सातिमस्मभ्यं रभवः सातिं रथाय सातिमर्वते नरः | 
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पर्तनासु सक्षणिम || 
रभुक्षणमिन्द्रमा हुव ऊतय रभून वाजान मरुतः सोमपीतये | 
उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे || 
रभुर्भराय सं शिशातु सातिं समर्यजिद वाजो अस्मानविष्टु | 
तन नो ... ||
takṣan rathaṃ suvṛtaṃ vidamnāpasastakṣan harī indravāhā vṛṣaṇvasū | 
takṣan pitṛbhyāṃ ṛbhavo yuvad vayastakṣanvatsāya mātaraṃ sacābhuvam || 
ā no yajñāya takṣata ṛbhumad vayaḥ kratve dakṣāya suprajāvatīmiṣam | 
yathā kṣayāma sarvavīrayā viśā tan naḥśardhāya dhāsathā svindriyam || 
ā takṣata sātimasmabhyaṃ ṛbhavaḥ sātiṃ rathāya sātimarvate naraḥ | 
sātiṃ no jaitrīṃ saṃ maheta viśvahā jāmimajāmiṃ pṛtanāsu sakṣaṇim || 
ṛbhukṣaṇamindramā huva ūtaya ṛbhūn vājān marutaḥ somapītaye | 
ubhā mitrāvaruṇā nūnamaśvinā te no hinvantu sātaye dhiye jiṣe || 
ṛbhurbharāya saṃ śiśātu sātiṃ samaryajid vājo asmānaviṣṭu | 
tan no ... ||
Next: Hymn 112