Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 122
पर वः पान्तं रघुमन्यवो.अन्धो यज्ञं रुद्राय मीळ्हुषे भरद्वम | 
दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः || 
पत्नीव पूर्वहूतिं वाव्र्धध्या उषासानक्ता पुरुधा विदाने | 
सतरीर नात्कं वयुतं वसाना सूर्यस्य शरिया सुद्र्शी हिरण्यैः || 
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वर्षण्वान | 
शिशीतमिन्द्रापर्वता युवं नस्तन नो विश्वे वरिवस्यन्तुदेवाः || 
उत तया मे यशसा शवेतनायै वयन्ता पान्तौशिजो हुवध्यै | 
पर वो नपातमपां कर्णुध्वं पर मातरा रास्पिनस्यायोः || 
आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे | 
पर वः पूष्णे दावन आनछा वोचेय वसुतातिमग्नेः || 
शरुतं मे मित्रावरुणा हवेमोत शरुतं सदने विश्वतः सीम | 
शरोतु नः शरोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः || 
सतुषे सा वां वरुण मित्र रातिर्गवां शता पर्क्षयामेषु पज्रे | 
शरुतरथे परियरथे दधानाः सद्यः पुष्टिंनिरुन्धानासो अग्मन || 
अस्य सतुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः | 
जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः || 
जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक | 
सवयं स यक्ष्मं हर्दये नि धत्त आप यदीं होत्राभिर्र्तावा || 
स वराधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः | 
विस्र्ष्टरातिर्याति बाळ्हस्र्त्वा विश्वासु पर्त्सु सदमिच्छूरः || 
अध गमन्ता नहुषो हवं सूरेः शरोता राजानो अम्र्तस्य मन्द्राः | 
नभोजुवो यन निरवस्य राधः परशस्तये महिनारथवते || 
एतं शर्धं धाम यस्य सूरेरित्यवोचन दशतयस्य नंशे | 
दयुम्नानि येषु वसुताती रारन विश्वे सन्वन्तु परभ्र्थेषु वाजम || 
मन्दामहे दशतयस्य धासेर्द्विर्यत पञ्च बिभ्रतो यन्त्यन्ना | 
किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुषर्ञ्जते नॄन || 
हिरण्यकर्णं मणिग्रीवमर्णस्तन नो विश्वे वरिवस्यन्तु देवाः | 
अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे || 
चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्यजिष्णोः | 
रथो वां मित्रावरुणा दीर्घा]पसाः सयूमगभस्तिः सूरो नाद्यौत ||
pra vaḥ pāntaṃ raghumanyavo.andho yajñaṃ rudrāya mīḷhuṣe bharadvam | 
divo astoṣyasurasya vīrairiṣudhyeva maruto rodasyoḥ || 
patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne | 
starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ || 
mamattu naḥ parijmā vasarhā mamattu vāto apāṃ vṛṣaṇvān | 
śiśītamindrāparvatā yuvaṃ nastan no viśve varivasyantudevāḥ || 
uta tyā me yaśasā śvetanāyai vyantā pāntauśijo huvadhyai | 
pra vo napātamapāṃ kṛṇudhvaṃ pra mātarā rāspinasyāyoḥ || 
ā vo ruvaṇyumauśijo huvadhyai ghoṣeva śaṃsamarjunasya naṃśe | 
pra vaḥ pūṣṇe dāvana ānachā voceya vasutātimaghneḥ || 
śrutaṃ me mitrāvaruṇā havemota śrutaṃ sadane viśvataḥ sīm | 
śrotu naḥ śroturātiḥ suśrotuḥ sukṣetrā sindhuradbhiḥ || 
stuṣe sā vāṃ varuṇa mitra rātirghavāṃ śatā pṛkṣayāmeṣu pajre | 
śrutarathe priyarathe dadhānāḥ sadyaḥ puṣṭiṃnirundhānāso aghman || 
asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ | 
jano yaḥ pajrebhyo vājinīvānaśvāvato rathino mahyaṃ sūriḥ || 
jano yo mitrāvaruṇāvabhidhrughapo na vāṃ sunotyakṣṇayādhruk | 
svayaṃ sa yakṣmaṃ hṛdaye ni dhatta āpa yadīṃ hotrābhirṛtāvā || 
sa vrādhato nahuṣo daṃsujūtaḥ śardhastaro narāṃ ghūrtaśravāḥ | 
visṛṣṭarātiryāti bāḷhasṛtvā viśvāsu pṛtsu sadamicchūraḥ || 
adha ghmantā nahuṣo havaṃ sūreḥ śrotā rājāno amṛtasya mandrāḥ | 
nabhojuvo yan niravasya rādhaḥ praśastaye mahinārathavate || 
etaṃ śardhaṃ dhāma yasya sūrerityavocan daśatayasya naṃśe | 
dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam || 
mandāmahe daśatayasya dhāserdviryat pañca bibhrato yantyannā | 
kimiṣṭāśva iṣṭaraśmireta īśānāsastaruṣaṛñjate nṝn || 
hiraṇyakarṇaṃ maṇighrīvamarṇastan no viśve varivasyantu devāḥ | 
aryo ghiraḥ sadya ā jaghmuṣīrosrāścākantūbhayeṣvasme || 
catvāro mā maśarśārasya śiśvastrayo rājña āyavasasyajiṣṇoḥ | 
ratho vāṃ mitrāvaruṇā dīrghā]psāḥ syūmaghabhastiḥ sūro nādyaut ||
Next: Hymn 123