Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 127
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम | य ऊर्ध्वया सवध्वरो देवो देवाच्या कर्पा | 
घर्तस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः || 
यजिष्ठं तवा यजमाना हुवेम जयेष्ठमङगिरसां विप्रमन्मभिर्विप्रेभिः शुक्र मन्मभिः | परिज्मानमिव दयां होतारं चर्षणीनाम | 
शोचिष्केशं वर्षणं यमिमा विशः परावन्तु जूतये विशः || 
स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति दरुहन्तरः परशुर्न दरुहन्तरः | वीळु चिद यस्य सम्र्तौ शरुवद वनेव यत सथिरम | 
निःषहमाणो यमते नायते धन्वासहा नायते || 
दर्लःा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसे.अग्नये दाष्ट्यवसे | पर यः पुरूणि गाहते तक्षद वनेव शोचिषा | 
सथिरा चिदन्ना नि रिणात्योजसा नि सथिराणि चिदोजसा || 
तमस्य पर्क्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात | आदस्यायुर्ग्रभणवद वीळु शर्म न सूनवे | 
भक्तमभक्तमवो वयन्तो अजरा अग्नयो वयन्तो अजराः || 
स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः | आदद धव्यान्याददिर्यज्ञस्य केतुरर्हणा | 
अध समास्य हर्षतो हर्षीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम || 
दविता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भर्गवो मथ्नन्तो दासा भर्गवः | अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम | 
परियानपिधीन्र्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरह || 
विश्वासां तवा विशां पतिं हवामहे सर्वासां समानन्दम्पतिं भुजे सत्यगिर्वाहसं भुजे | अतिथिं मानुषाणां पितुर्न यस्यासया | 
अमी च विश्वे अम्र्तास आ वयो हव्यादेवेष्वा वयः || 
तवमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये | शुष्मिन्तमो हि ते मदो दयुम्निन्तम उत करतुः | 
अध समा ते परि चरन्त्यजर शरुष्टीवानो नाजर || 
पर वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये सतोमो बभूत्वग्नये | परति यदीं हविष्मान विश्वासु कषासु जोगुवे | 
अग्रे रेभो न जरत रषूणां जूर्णिर्होत रषूणाम || 
स नो नेदिष्ठं दद्र्शान आ भराग्ने देवेभिः सचनाःसुचेतुना महो रायाः सुचेतुना | महि शविष्ठ नस कर्धि संचक्षे भुजे अस्यै | 
महि सतोत्र्भ्यो मघवन सुवीर्यं मथीरुग्रो न शवसा ||
aghniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam | ya ūrdhvayā svadhvaro devo devācyā kṛpā | 
ghṛtasya vibhrāṣṭimanu vaṣṭi śociṣājuhvānasya sarpiṣaḥ || 
yajiṣṭhaṃ tvā yajamānā huvema jyeṣṭhamaṅghirasāṃ vipramanmabhirviprebhiḥ śukra manmabhiḥ | parijmānamiva dyāṃ hotāraṃ carṣaṇīnām | 
śociṣkeśaṃ vṛṣaṇaṃ yamimā viśaḥ prāvantu jūtaye viśaḥ || 
sa hi purū cidojasā virukmatā dīdyāno bhavati druhantaraḥ paraśurna druhantaraḥ | vīḷu cid yasya samṛtau śruvad vaneva yat sthiram | 
niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate || 
dṛlḥā cidasmā anu duryathā vide tejiṣṭhābhiraraṇibhirdāṣṭyavase.aghnaye dāṣṭyavase | pra yaḥ purūṇi ghāhate takṣad vaneva śociṣā | 
sthirā cidannā ni riṇātyojasā ni sthirāṇi cidojasā || 
tamasya pṛkṣamuparāsu dhīmahi naktaṃ yaḥ sudarśataro divātarādaprāyuṣe divātarāt | ādasyāyurghrabhaṇavad vīḷu śarma na sūnave | 
bhaktamabhaktamavo vyanto ajarā aghnayo vyanto ajarāḥ || 
sa hi śardho na mārutaṃ tuviṣvaṇirapnasvatīṣūrvarāsviṣṭanirārtanāsviṣṭaniḥ | ādad dhavyānyādadiryajñasya keturarhaṇā | 
adha smāsya harṣato hṛṣīvato viśve juṣanta panthāṃ naraḥ śubhe na panthām || 
dvitā yadīṃ kīstāso abhidyavo namasyanta upavocanta bhṛghavo mathnanto dāsā bhṛghavaḥ | aghnirīśe vasūnāṃ śuciryo dharṇireṣām | 
priyānapidhīnrvaniṣīṣṭa medhira ā vaniṣīṣṭa medhirah || 
viśvāsāṃ tvā viśāṃ patiṃ havāmahe sarvāsāṃ samānandampatiṃ bhuje satyaghirvāhasaṃ bhuje | atithiṃ mānuṣāṇāṃ piturna yasyāsayā | 
amī ca viśve amṛtāsa ā vayo havyādeveṣvā vayaḥ || 
tvamaghne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayirna devatātaye | śuṣmintamo hi te mado dyumnintama uta kratuḥ | 
adha smā te pari carantyajara śruṣṭīvāno nājara || 
pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāghnaye stomo babhūtvaghnaye | prati yadīṃ haviṣmān viśvāsu kṣāsu joghuve | 
aghre rebho na jarata ṛṣūṇāṃ jūrṇirhota ṛṣūṇām || 
sa no nediṣṭhaṃ dadṛśāna ā bharāghne devebhiḥ sacanāḥsucetunā maho rāyāḥ sucetunā | mahi śaviṣṭha nas kṛdhi saṃcakṣe bhuje asyai | 
mahi stotṛbhyo maghavan suvīryaṃ mathīrughro na śavasā ||
Next: Hymn 128