Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 129
यं तवं रथमिन्द्र मेधसातये.अपाका सन्तमिषिर परणयसि परानवद्य नयसि | सद्यश्चित तमभिष्टये करो वशश्च वाजिनम | 
सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम || 
स शरुधि यः समा पर्तनासु कासु चिद दक्षाय्य इन्द्र भरहूतये नर्भिरसि परतूर्तये नर्भिः | यः शूरैः सवः सनिता यो विप्रैर्वाजं तरुता | 
तमीशानास इरधन्त वाजिनं पर्क्षमत्यं न वाजिनम || 
दस्मो हि षमा वर्षणं पिन्वसि तवचं कं चिद यावीरररुं शूर मर्त्यं परिव्र्णक्षि मर्त्यम | इन्द्रोत तुभ्यं तद्दिवे तद रुद्राय सवयशसे | 
मित्राय वोचं वरुणाय सप्रथः सुम्र्ळीकाय सप्रथः || 
अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं परासहं युजं वाजेषु परासहं युजम | अस्माकंब्रह्मोत्ये.अवा पर्त्सुषु कासु चित | 
नहि तवा शत्रु सतरते सत्र्णोषि यंविश्वं शत्रुं सत्र्णोषि यम || 
नि षू नमातिमतिं कयस्य चित तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः | नेषि णो यथा पुरानेनाः शूर मन्यसे | 
विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अछ || 
पर तद वोचेयं भव्यायेन्दवे हव्यो न य इषवान मन्म रेजति रक्षोहा मन्म रेजति | सवयं सो अस्मदा निदो वधैरजेत दुर्मतिम | 
अव सरवेदघशंसो.अवतरमव कषुद्रमिव सरवेत || 
वनेम तद धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम | दुर्मन्मानं सुमन्तुभिरेमिषा पर्चीमहि | 
आ सत्याभिरिन्द्रं दयुम्नहूतिभिर्यजत्रं दयुम्नहूतिभिः || 
पर-परा वो अस्मे सवयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन दुर्मतीनाम | सवयं सा रिषयध्यै या न उपेषे अत्रैः | 
हतेमसन न वक्षति कषिप्ता जूर्णिर्न वक्षति || 
तवं न इन्द्र राया परीणसा याहि पथननेहसा पुरो याह्यरक्षसा | सचस्व नः पराक आ सचस्वास्तमीक आ | 
पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः || 
तवं न इन्द्र राया तरूषसोग्रं चित तवा महिमा सक्षदवसे महे मित्रं नावसे | ओजिष्ठ तरातरविता रथं कं चिदमर्त्य | 
अन्यमस्मद रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः || 
पाहि न इन्द्र सुष्टुत सरिधो.अवयाता सदमिद दुर्मतीनान्देवः सन दुर्मतीनाम | हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः | 
अधा हि तवा जनिता जीजनद वसो रक्षोहणं तवा जीजनद वसो ||
yaṃ tvaṃ rathamindra medhasātaye.apākā santamiṣira praṇayasi prānavadya nayasi | sadyaścit tamabhiṣṭaye karo vaśaśca vājinam | 
sāsmākamanavadya tūtujāna vedhasāmimāṃ vācaṃ na vedhasām || 
sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhirasi pratūrtaye nṛbhiḥ | yaḥ śūraiḥ svaḥ sanitā yo viprairvājaṃ tarutā | 
tamīśānāsa iradhanta vājinaṃ pṛkṣamatyaṃ na vājinam || 
dasmo hi ṣmā vṛṣaṇaṃ pinvasi tvacaṃ kaṃ cid yāvīrararuṃ śūra martyaṃ parivṛṇakṣi martyam | indrota tubhyaṃ taddive tad rudrāya svayaśase | 
mitrāya vocaṃ varuṇāya saprathaḥ sumṛḷīkāya saprathaḥ || 
asmākaṃ va indramuśmasīṣṭaye sakhāyaṃ viśvāyuṃ prāsahaṃ yujaṃ vājeṣu prāsahaṃ yujam | asmākaṃbrahmotye.avā pṛtsuṣu kāsu cit | 
nahi tvā śatru starate stṛṇoṣi yaṃviśvaṃ śatruṃ stṛṇoṣi yam || 
ni ṣū namātimatiṃ kayasya cit tejiṣṭhābhiraraṇibhirnotibhirughrābhirughrotibhiḥ | neṣi ṇo yathā purānenāḥ śūra manyase | 
viśvāni pūrorapa parṣi vahnirāsā vahnirno acha || 
pra tad voceyaṃ bhavyāyendave havyo na ya iṣavān manma rejati rakṣohā manma rejati | svayaṃ so asmadā nido vadhairajeta durmatim | 
ava sravedaghaśaṃso.avataramava kṣudramiva sravet || 
vanema tad dhotrayā citantyā vanema rayiṃ rayivaḥ suvīryaṃ raṇvaṃ santaṃ suvīryam | durmanmānaṃ sumantubhiremiṣā pṛcīmahi | 
ā satyābhirindraṃ dyumnahūtibhiryajatraṃ dyumnahūtibhiḥ || 
pra-prā vo asme svayaśobhirūtī parivargha indro durmatīnāṃ darīman durmatīnām | svayaṃ sā riṣayadhyai yā na upeṣe atraiḥ | 
hatemasan na vakṣati kṣiptā jūrṇirna vakṣati || 
tvaṃ na indra rāyā parīṇasā yāhi pathananehasā puro yāhyarakṣasā | sacasva naḥ parāka ā sacasvāstamīka ā | 
pāhi no dūrādārādabhiṣṭibhiḥ sadā pāhyabhiṣṭibhiḥ || 
tvaṃ na indra rāyā tarūṣasoghraṃ cit tvā mahimā sakṣadavase mahe mitraṃ nāvase | ojiṣṭha trātaravitā rathaṃ kaṃ cidamartya | 
anyamasmad ririṣeḥ kaṃ cidadrivo ririkṣantaṃ cidadrivaḥ || 
pāhi na indra suṣṭuta sridho.avayātā sadamid durmatīnāndevaḥ san durmatīnām | hantā pāpasya rakṣasastrātā viprasya māvataḥ | 
adhā hi tvā janitā jījanad vaso rakṣohaṇaṃ tvā jījanad vaso ||
Next: Hymn 130