Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 141
बळ इत्था तद वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि | 
यदीमुप हवरते साधते मतिर्र्तस्य धेन अनयन्त सस्रुतः || 
पर्क्षो वपुः पितुमान नित्य आ शये दवितीयमा सप्तशिवासु मात्र्षु | 
तर्तीयमस्य वर्षभस्य दोहसे दशप्रमतिं जनयन्त योषणः || 
निर्यदीं बुध्नान महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः | 
यदीमनु परदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति || 
पर यत पितुः परमान नीयते पर्या पर्क्षुधो वीरुधो दंसु रोहति | 
उभा यदस्य जनुषं यदिन्वत आदिद यविष्ठो अभवद घर्णा शुचिः || 
आदिन मातॄराविशद यास्वा शुचिरहिंस्यमान उर्वियावि वाव्र्धे | 
अनु यत पूर्वा अरुहत सनाजुवो नि नव्यसीष्ववरासु धावते || 
आदिद धोतारं वर्णते दिविष्टिषु भगमिव पप्र्चानास रञ्जते | 
देवान यत करत्वा मज्मना पुरुष्टुतो मर्तं संसं विश्वधा वेति धायसे || 
वि यदस्थाद यजतो वातचोदितो हवारो न वक्वा जरणा अनाक्र्तः | 
तस्य पत्मन दक्षुषः कर्ष्णजंहसः शुचिजन्मनो रज आ वयध्वनः || 
रथो न यातः शिक्वभिः कर्तो दयामङगेभिररुषेभिरीयते | 
आदस्य ते कर्ष्णासो दक्षि सूरयः शूरस्येव तवेषथादीषते वयः || 
तवया हयग्ने वरुणो धर्तव्रतो मित्रः शाशद्रे अर्यमा सुदानवः | 
यत सीमनु करतुना विश्वथा विभुररान न नेमिः परिभूरजायथाः || 
तवमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि | 
तं तवा नु नव्यं सहसो युवन वयं भगं न कारेमहिरत्न धीमहि || 
अस्मे रयिं न सवर्थं दमूनसं भगं दक्षं न पप्र्चासि धर्णसिम | 
रश्मीन्रिव यो यमति जन्मनी उभे देवानां शंसं रत आ च सुक्रतुः || 
उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शर्णवच्चन्द्ररथः | 
स नो नेषन नेषतमैरमूरो.अग्निर्वामं सुवितं वस्यो अछ || 
अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय परतरं दधानः | 
अमी च ये मघवानो वयं च मिहं न सूरो अतिनिष टतन्युः ||
baḷ itthā tad vapuṣe dhāyi darśataṃ devasya bharghaḥ sahaso yato jani | 
yadīmupa hvarate sādhate matirṛtasya dhena anayanta sasrutaḥ || 
pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyamā saptaśivāsu mātṛṣu | 
tṛtīyamasya vṛṣabhasya dohase daśapramatiṃ janayanta yoṣaṇaḥ || 
niryadīṃ budhnān mahiṣasya varpasa īśānāsaḥ śavasākranta sūrayaḥ | 
yadīmanu pradivo madhva ādhave ghuhā santaṃ mātariśvā mathāyati || 
pra yat pituḥ paramān nīyate paryā pṛkṣudho vīrudho daṃsu rohati | 
ubhā yadasya januṣaṃ yadinvata ādid yaviṣṭho abhavad ghṛṇā śuciḥ || 
ādin mātṝrāviśad yāsvā śucirahiṃsyamāna urviyāvi vāvṛdhe | 
anu yat pūrvā aruhat sanājuvo ni navyasīṣvavarāsu dhāvate || 
ādid dhotāraṃ vṛṇate diviṣṭiṣu bhaghamiva papṛcānāsa ṛñjate | 
devān yat kratvā majmanā puruṣṭuto martaṃ saṃsaṃ viśvadhā veti dhāyase || 
vi yadasthād yajato vātacodito hvāro na vakvā jaraṇā anākṛtaḥ | 
tasya patman dakṣuṣaḥ kṛṣṇajaṃhasaḥ śucijanmano raja ā vyadhvanaḥ || 
ratho na yātaḥ śikvabhiḥ kṛto dyāmaṅghebhiraruṣebhirīyate | 
ādasya te kṛṣṇāso dakṣi sūrayaḥ śūrasyeva tveṣathādīṣate vayaḥ || 
tvayā hyaghne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ | 
yat sīmanu kratunā viśvathā vibhurarān na nemiḥ paribhūrajāyathāḥ || 
tvamaghne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātiminvasi | 
taṃ tvā nu navyaṃ sahaso yuvan vayaṃ bhaghaṃ na kāremahiratna dhīmahi || 
asme rayiṃ na svarthaṃ damūnasaṃ bhaghaṃ dakṣaṃ na papṛcāsi dharṇasim | 
raśmīnriva yo yamati janmanī ubhe devānāṃ śaṃsaṃ ṛta ā ca sukratuḥ || 
uta naḥ sudyotmā jīrāśvo hotā mandraḥ śṛṇavaccandrarathaḥ | 
sa no neṣan neṣatamairamūro.aghnirvāmaṃ suvitaṃ vasyo acha || 
astāvyaghniḥ śimīvadbhirarkaiḥ sāmrājyāya prataraṃ dadhānaḥ | 
amī ca ye maghavāno vayaṃ ca mihaṃ na sūro atiniṣ ṭatanyuḥ ||
Next: Hymn 142