Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 151
मित्रं न यं शिम्या गोषु गव्यवः सवाध्यो विदथे अप्सुजीजनन | 
अरेजेतां रोदसी पाजसा गिरा परति परियं यजतं जनुषमवः || 
यद ध तयद वां पुरुमीळ्हस्य सोमिनः पर मित्रासो न दधिरे सवाभुवः | 
अध करतुं विदतं गतुमर्चत उत शरुतं वर्षणा पस्त्यावतः || 
आ वां भूषन कषितयो जन्म रोदस्योः परवाच्यं वर्षणा दक्षसे महे | 
यदीं रताय भरथो यदर्वते पर होत्रया शिम्य वीथो अध्वरम || 
पर सा कषितिरसुर या महि परिय रतावानाव रतमा घोषथो बर्हत | 
युवं दिवो बर्हतो दक्षमभुवं गां न धुर्युप युञ्जाथे अपः || 
मही अत्र महिना वारं रण्वथो.अरेणवस्तुज आ सद्मन धेनवः | 
सवरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव || 
आ वं रताय केशिनीरनुषत मित्र यत्र वरुण गातुमर्चथः | 
अव तमन सर्जतं पिन्वतं धियो युवं विप्रस्य मन्मनमिरज्यथः || 
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः | 
उपाह तं गछथो वीथो अध्वरमछा गिरः सुमतिं गन्तमस्मयु || 
युवां यज्ञैः परथमा गोभिरञ्जत रतावना मनसो नप्रयुक्तिषु | 
भरन्ति वां मन्मना संयता गिरो.अद्र्प्यता मनस रेवदशाथे || 
रेवद वयो दधाथे रेवदाशथे नरा मयाभिरितौति महिनम | 
न वं दयावो.अहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम ||
mitraṃ na yaṃ śimyā ghoṣu ghavyavaḥ svādhyo vidathe apsujījanan | 
arejetāṃ rodasī pājasā ghirā prati priyaṃ yajataṃ januṣamavaḥ || 
yad dha tyad vāṃ purumīḷhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ | 
adha kratuṃ vidataṃ ghatumarcata uta śrutaṃ vṛṣaṇā pastyāvataḥ || 
ā vāṃ bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe | 
yadīṃ ṛtāya bharatho yadarvate pra hotrayā śimya vītho adhvaram || 
pra sā kṣitirasura yā mahi priya ṛtāvānāv ṛtamā ghoṣatho bṛhat | 
yuvaṃ divo bṛhato dakṣamabhuvaṃ ghāṃ na dhuryupa yuñjāthe apaḥ || 
mahī atra mahinā vāraṃ ṛṇvatho.areṇavastuja ā sadman dhenavaḥ | 
svaranti tā uparatāti sūryamā nimruca uṣasastakvavīriva || 
ā vaṃ ṛtāya keśinīranuṣata mitra yatra varuṇa ghātumarcathaḥ | 
ava tmana sṛjataṃ pinvataṃ dhiyo yuvaṃ viprasya manmanamirajyathaḥ || 
yo vāṃ yajñaiḥ śaśamāno ha dāśati kavirhotā yajati manmasādhanaḥ | 
upāha taṃ ghachatho vītho adhvaramachā ghiraḥ sumatiṃ ghantamasmayu || 
yuvāṃ yajñaiḥ prathamā ghobhirañjata ṛtāvanā manaso naprayuktiṣu | 
bharanti vāṃ manmanā saṃyatā ghiro.adṛpyatā manasa revadaśāthe || 
revad vayo dadhāthe revadāśathe narā mayābhiritauti mahinam | 
na vaṃ dyāvo.ahabhirnota sindhavo na devatvaṃ paṇayo nānaśurmagham ||
Next: Hymn 152