Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 1 Index 
Previous 
Next 
Rig Veda Book 1 Hymn 187
पितुं नु सतोषं महो धर्माणं तविषीम | 
यस्य तरितो वयोजसा वर्त्रं विपर्वमर्दयत || 
सवादो पितो मधो पितो वयं तवा वव्र्महे | 
अस्माकमविता भव || 
उप नः पितवा चर शिवः शिवाभिरूतिभिः | 
मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः || 
तव तये पितो रस रजांस्यनु विष्ठिताः | 
दिवि वाता इव शरिताः || 
तव तये पितो ददतस्तव सवादिष्ठ ते पितो | 
पर सवाद्मानो रसानां तुविग्रीवा इवेरते || 
तवे पितो महानां देवानां मनो हिताम | 
अकारि चारु केतुना तवाहिमवसावधीत || 
यददो पितो अजगन विवस्व पर्वतानाम | 
अत्रा चिन नो मधो पितो.अरं भक्षाय गम्याः || 
यदपामोषधीनां परिंशमारिशामहे | 
वातपे पीवैद भव || 
यत ते सोम गवाशिरो यवाशिरो भजामहे | 
वातापे ... || 
करम्भ ओषधे भव पीवो वर्क्क उदारथिः | 
वातापे ... || 
तं तवा वयं पितो वचोभिर्गावो न हव्या सुषूदिम | 
देवेभ्यस्त्वा सधमादमस्मभ्यं तवा सधमादम ||
pituṃ nu stoṣaṃ maho dharmāṇaṃ taviṣīm | 
yasya trito vyojasā vṛtraṃ viparvamardayat || 
svādo pito madho pito vayaṃ tvā vavṛmahe | 
asmākamavitā bhava || 
upa naḥ pitavā cara śivaḥ śivābhirūtibhiḥ | 
mayobhuradviṣeṇyaḥ sakhā suśevo advayāḥ || 
tava tye pito rasa rajāṃsyanu viṣṭhitāḥ | 
divi vātā iva śritāḥ || 
tava tye pito dadatastava svādiṣṭha te pito | 
pra svādmāno rasānāṃ tuvighrīvā iverate || 
tve pito mahānāṃ devānāṃ mano hitām | 
akāri cāru ketunā tavāhimavasāvadhīt || 
yadado pito ajaghan vivasva parvatānām | 
atrā cin no madho pito.araṃ bhakṣāya ghamyāḥ || 
yadapāmoṣadhīnāṃ pariṃśamāriśāmahe | 
vātape pīvaid bhava || 
yat te soma ghavāśiro yavāśiro bhajāmahe | 
vātāpe ... || 
karambha oṣadhe bhava pīvo vṛkka udārathiḥ | 
vātāpe ... || 
taṃ tvā vayaṃ pito vacobhirghāvo na havyā suṣūdima | 
devebhyastvā sadhamādamasmabhyaṃ tvā sadhamādam ||
Next: Hymn 188